Declension table of ?kaṇṭaphala

Deva

MasculineSingularDualPlural
Nominativekaṇṭaphalaḥ kaṇṭaphalau kaṇṭaphalāḥ
Vocativekaṇṭaphala kaṇṭaphalau kaṇṭaphalāḥ
Accusativekaṇṭaphalam kaṇṭaphalau kaṇṭaphalān
Instrumentalkaṇṭaphalena kaṇṭaphalābhyām kaṇṭaphalaiḥ kaṇṭaphalebhiḥ
Dativekaṇṭaphalāya kaṇṭaphalābhyām kaṇṭaphalebhyaḥ
Ablativekaṇṭaphalāt kaṇṭaphalābhyām kaṇṭaphalebhyaḥ
Genitivekaṇṭaphalasya kaṇṭaphalayoḥ kaṇṭaphalānām
Locativekaṇṭaphale kaṇṭaphalayoḥ kaṇṭaphaleṣu

Compound kaṇṭaphala -

Adverb -kaṇṭaphalam -kaṇṭaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria