Declension table of ?kaṇṭala

Deva

MasculineSingularDualPlural
Nominativekaṇṭalaḥ kaṇṭalau kaṇṭalāḥ
Vocativekaṇṭala kaṇṭalau kaṇṭalāḥ
Accusativekaṇṭalam kaṇṭalau kaṇṭalān
Instrumentalkaṇṭalena kaṇṭalābhyām kaṇṭalaiḥ kaṇṭalebhiḥ
Dativekaṇṭalāya kaṇṭalābhyām kaṇṭalebhyaḥ
Ablativekaṇṭalāt kaṇṭalābhyām kaṇṭalebhyaḥ
Genitivekaṇṭalasya kaṇṭalayoḥ kaṇṭalānām
Locativekaṇṭale kaṇṭalayoḥ kaṇṭaleṣu

Compound kaṇṭala -

Adverb -kaṇṭalam -kaṇṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria