Declension table of ?kaṇṭakitā

Deva

FeminineSingularDualPlural
Nominativekaṇṭakitā kaṇṭakite kaṇṭakitāḥ
Vocativekaṇṭakite kaṇṭakite kaṇṭakitāḥ
Accusativekaṇṭakitām kaṇṭakite kaṇṭakitāḥ
Instrumentalkaṇṭakitayā kaṇṭakitābhyām kaṇṭakitābhiḥ
Dativekaṇṭakitāyai kaṇṭakitābhyām kaṇṭakitābhyaḥ
Ablativekaṇṭakitāyāḥ kaṇṭakitābhyām kaṇṭakitābhyaḥ
Genitivekaṇṭakitāyāḥ kaṇṭakitayoḥ kaṇṭakitānām
Locativekaṇṭakitāyām kaṇṭakitayoḥ kaṇṭakitāsu

Adverb -kaṇṭakitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria