Declension table of ?kaṇṭakilatā

Deva

FeminineSingularDualPlural
Nominativekaṇṭakilatā kaṇṭakilate kaṇṭakilatāḥ
Vocativekaṇṭakilate kaṇṭakilate kaṇṭakilatāḥ
Accusativekaṇṭakilatām kaṇṭakilate kaṇṭakilatāḥ
Instrumentalkaṇṭakilatayā kaṇṭakilatābhyām kaṇṭakilatābhiḥ
Dativekaṇṭakilatāyai kaṇṭakilatābhyām kaṇṭakilatābhyaḥ
Ablativekaṇṭakilatāyāḥ kaṇṭakilatābhyām kaṇṭakilatābhyaḥ
Genitivekaṇṭakilatāyāḥ kaṇṭakilatayoḥ kaṇṭakilatānām
Locativekaṇṭakilatāyām kaṇṭakilatayoḥ kaṇṭakilatāsu

Adverb -kaṇṭakilatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria