Declension table of ?kaṇṭakaśreṇī

Deva

FeminineSingularDualPlural
Nominativekaṇṭakaśreṇī kaṇṭakaśreṇyau kaṇṭakaśreṇyaḥ
Vocativekaṇṭakaśreṇi kaṇṭakaśreṇyau kaṇṭakaśreṇyaḥ
Accusativekaṇṭakaśreṇīm kaṇṭakaśreṇyau kaṇṭakaśreṇīḥ
Instrumentalkaṇṭakaśreṇyā kaṇṭakaśreṇībhyām kaṇṭakaśreṇībhiḥ
Dativekaṇṭakaśreṇyai kaṇṭakaśreṇībhyām kaṇṭakaśreṇībhyaḥ
Ablativekaṇṭakaśreṇyāḥ kaṇṭakaśreṇībhyām kaṇṭakaśreṇībhyaḥ
Genitivekaṇṭakaśreṇyāḥ kaṇṭakaśreṇyoḥ kaṇṭakaśreṇīnām
Locativekaṇṭakaśreṇyām kaṇṭakaśreṇyoḥ kaṇṭakaśreṇīṣu

Compound kaṇṭakaśreṇi - kaṇṭakaśreṇī -

Adverb -kaṇṭakaśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria