Declension table of ?kaṇṭakavatā

Deva

FeminineSingularDualPlural
Nominativekaṇṭakavatā kaṇṭakavate kaṇṭakavatāḥ
Vocativekaṇṭakavate kaṇṭakavate kaṇṭakavatāḥ
Accusativekaṇṭakavatām kaṇṭakavate kaṇṭakavatāḥ
Instrumentalkaṇṭakavatayā kaṇṭakavatābhyām kaṇṭakavatābhiḥ
Dativekaṇṭakavatāyai kaṇṭakavatābhyām kaṇṭakavatābhyaḥ
Ablativekaṇṭakavatāyāḥ kaṇṭakavatābhyām kaṇṭakavatābhyaḥ
Genitivekaṇṭakavatāyāḥ kaṇṭakavatayoḥ kaṇṭakavatānām
Locativekaṇṭakavatāyām kaṇṭakavatayoḥ kaṇṭakavatāsu

Adverb -kaṇṭakavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria