Declension table of ?kaṇṭakaprāvṛtā

Deva

FeminineSingularDualPlural
Nominativekaṇṭakaprāvṛtā kaṇṭakaprāvṛte kaṇṭakaprāvṛtāḥ
Vocativekaṇṭakaprāvṛte kaṇṭakaprāvṛte kaṇṭakaprāvṛtāḥ
Accusativekaṇṭakaprāvṛtām kaṇṭakaprāvṛte kaṇṭakaprāvṛtāḥ
Instrumentalkaṇṭakaprāvṛtayā kaṇṭakaprāvṛtābhyām kaṇṭakaprāvṛtābhiḥ
Dativekaṇṭakaprāvṛtāyai kaṇṭakaprāvṛtābhyām kaṇṭakaprāvṛtābhyaḥ
Ablativekaṇṭakaprāvṛtāyāḥ kaṇṭakaprāvṛtābhyām kaṇṭakaprāvṛtābhyaḥ
Genitivekaṇṭakaprāvṛtāyāḥ kaṇṭakaprāvṛtayoḥ kaṇṭakaprāvṛtānām
Locativekaṇṭakaprāvṛtāyām kaṇṭakaprāvṛtayoḥ kaṇṭakaprāvṛtāsu

Adverb -kaṇṭakaprāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria