Declension table of ?kaṇṭakāśana

Deva

MasculineSingularDualPlural
Nominativekaṇṭakāśanaḥ kaṇṭakāśanau kaṇṭakāśanāḥ
Vocativekaṇṭakāśana kaṇṭakāśanau kaṇṭakāśanāḥ
Accusativekaṇṭakāśanam kaṇṭakāśanau kaṇṭakāśanān
Instrumentalkaṇṭakāśanena kaṇṭakāśanābhyām kaṇṭakāśanaiḥ kaṇṭakāśanebhiḥ
Dativekaṇṭakāśanāya kaṇṭakāśanābhyām kaṇṭakāśanebhyaḥ
Ablativekaṇṭakāśanāt kaṇṭakāśanābhyām kaṇṭakāśanebhyaḥ
Genitivekaṇṭakāśanasya kaṇṭakāśanayoḥ kaṇṭakāśanānām
Locativekaṇṭakāśane kaṇṭakāśanayoḥ kaṇṭakāśaneṣu

Compound kaṇṭakāśana -

Adverb -kaṇṭakāśanam -kaṇṭakāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria