Declension table of ?kaṇṭakāgāra

Deva

NeuterSingularDualPlural
Nominativekaṇṭakāgāram kaṇṭakāgāre kaṇṭakāgārāṇi
Vocativekaṇṭakāgāra kaṇṭakāgāre kaṇṭakāgārāṇi
Accusativekaṇṭakāgāram kaṇṭakāgāre kaṇṭakāgārāṇi
Instrumentalkaṇṭakāgāreṇa kaṇṭakāgārābhyām kaṇṭakāgāraiḥ
Dativekaṇṭakāgārāya kaṇṭakāgārābhyām kaṇṭakāgārebhyaḥ
Ablativekaṇṭakāgārāt kaṇṭakāgārābhyām kaṇṭakāgārebhyaḥ
Genitivekaṇṭakāgārasya kaṇṭakāgārayoḥ kaṇṭakāgārāṇām
Locativekaṇṭakāgāre kaṇṭakāgārayoḥ kaṇṭakāgāreṣu

Compound kaṇṭakāgāra -

Adverb -kaṇṭakāgāram -kaṇṭakāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria