Declension table of ?kaṇṭakāṣṭhīla

Deva

MasculineSingularDualPlural
Nominativekaṇṭakāṣṭhīlaḥ kaṇṭakāṣṭhīlau kaṇṭakāṣṭhīlāḥ
Vocativekaṇṭakāṣṭhīla kaṇṭakāṣṭhīlau kaṇṭakāṣṭhīlāḥ
Accusativekaṇṭakāṣṭhīlam kaṇṭakāṣṭhīlau kaṇṭakāṣṭhīlān
Instrumentalkaṇṭakāṣṭhīlena kaṇṭakāṣṭhīlābhyām kaṇṭakāṣṭhīlaiḥ
Dativekaṇṭakāṣṭhīlāya kaṇṭakāṣṭhīlābhyām kaṇṭakāṣṭhīlebhyaḥ
Ablativekaṇṭakāṣṭhīlāt kaṇṭakāṣṭhīlābhyām kaṇṭakāṣṭhīlebhyaḥ
Genitivekaṇṭakāṣṭhīlasya kaṇṭakāṣṭhīlayoḥ kaṇṭakāṣṭhīlānām
Locativekaṇṭakāṣṭhīle kaṇṭakāṣṭhīlayoḥ kaṇṭakāṣṭhīleṣu

Compound kaṇṭakāṣṭhīla -

Adverb -kaṇṭakāṣṭhīlam -kaṇṭakāṣṭhīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria