Declension table of ?kaṇṭakāḍhya

Deva

MasculineSingularDualPlural
Nominativekaṇṭakāḍhyaḥ kaṇṭakāḍhyau kaṇṭakāḍhyāḥ
Vocativekaṇṭakāḍhya kaṇṭakāḍhyau kaṇṭakāḍhyāḥ
Accusativekaṇṭakāḍhyam kaṇṭakāḍhyau kaṇṭakāḍhyān
Instrumentalkaṇṭakāḍhyena kaṇṭakāḍhyābhyām kaṇṭakāḍhyaiḥ kaṇṭakāḍhyebhiḥ
Dativekaṇṭakāḍhyāya kaṇṭakāḍhyābhyām kaṇṭakāḍhyebhyaḥ
Ablativekaṇṭakāḍhyāt kaṇṭakāḍhyābhyām kaṇṭakāḍhyebhyaḥ
Genitivekaṇṭakāḍhyasya kaṇṭakāḍhyayoḥ kaṇṭakāḍhyānām
Locativekaṇṭakāḍhye kaṇṭakāḍhyayoḥ kaṇṭakāḍhyeṣu

Compound kaṇṭakāḍhya -

Adverb -kaṇṭakāḍhyam -kaṇṭakāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria