Declension table of ?kaṇṭārtagalā

Deva

FeminineSingularDualPlural
Nominativekaṇṭārtagalā kaṇṭārtagale kaṇṭārtagalāḥ
Vocativekaṇṭārtagale kaṇṭārtagale kaṇṭārtagalāḥ
Accusativekaṇṭārtagalām kaṇṭārtagale kaṇṭārtagalāḥ
Instrumentalkaṇṭārtagalayā kaṇṭārtagalābhyām kaṇṭārtagalābhiḥ
Dativekaṇṭārtagalāyai kaṇṭārtagalābhyām kaṇṭārtagalābhyaḥ
Ablativekaṇṭārtagalāyāḥ kaṇṭārtagalābhyām kaṇṭārtagalābhyaḥ
Genitivekaṇṭārtagalāyāḥ kaṇṭārtagalayoḥ kaṇṭārtagalānām
Locativekaṇṭārtagalāyām kaṇṭārtagalayoḥ kaṇṭārtagalāsu

Adverb -kaṇṭārtagalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria