Declension table of ?kaṇṭārikā

Deva

FeminineSingularDualPlural
Nominativekaṇṭārikā kaṇṭārike kaṇṭārikāḥ
Vocativekaṇṭārike kaṇṭārike kaṇṭārikāḥ
Accusativekaṇṭārikām kaṇṭārike kaṇṭārikāḥ
Instrumentalkaṇṭārikayā kaṇṭārikābhyām kaṇṭārikābhiḥ
Dativekaṇṭārikāyai kaṇṭārikābhyām kaṇṭārikābhyaḥ
Ablativekaṇṭārikāyāḥ kaṇṭārikābhyām kaṇṭārikābhyaḥ
Genitivekaṇṭārikāyāḥ kaṇṭārikayoḥ kaṇṭārikāṇām
Locativekaṇṭārikāyām kaṇṭārikayoḥ kaṇṭārikāsu

Adverb -kaṇṭārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria