Declension table of ?kaṇḍūyitrī

Deva

FeminineSingularDualPlural
Nominativekaṇḍūyitrī kaṇḍūyitryau kaṇḍūyitryaḥ
Vocativekaṇḍūyitri kaṇḍūyitryau kaṇḍūyitryaḥ
Accusativekaṇḍūyitrīm kaṇḍūyitryau kaṇḍūyitrīḥ
Instrumentalkaṇḍūyitryā kaṇḍūyitrībhyām kaṇḍūyitrībhiḥ
Dativekaṇḍūyitryai kaṇḍūyitrībhyām kaṇḍūyitrībhyaḥ
Ablativekaṇḍūyitryāḥ kaṇḍūyitrībhyām kaṇḍūyitrībhyaḥ
Genitivekaṇḍūyitryāḥ kaṇḍūyitryoḥ kaṇḍūyitrīṇām
Locativekaṇḍūyitryām kaṇḍūyitryoḥ kaṇḍūyitrīṣu

Compound kaṇḍūyitri - kaṇḍūyitrī -

Adverb -kaṇḍūyitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria