Declension table of ?kaṇḍūyita

Deva

NeuterSingularDualPlural
Nominativekaṇḍūyitam kaṇḍūyite kaṇḍūyitāni
Vocativekaṇḍūyita kaṇḍūyite kaṇḍūyitāni
Accusativekaṇḍūyitam kaṇḍūyite kaṇḍūyitāni
Instrumentalkaṇḍūyitena kaṇḍūyitābhyām kaṇḍūyitaiḥ
Dativekaṇḍūyitāya kaṇḍūyitābhyām kaṇḍūyitebhyaḥ
Ablativekaṇḍūyitāt kaṇḍūyitābhyām kaṇḍūyitebhyaḥ
Genitivekaṇḍūyitasya kaṇḍūyitayoḥ kaṇḍūyitānām
Locativekaṇḍūyite kaṇḍūyitayoḥ kaṇḍūyiteṣu

Compound kaṇḍūyita -

Adverb -kaṇḍūyitam -kaṇḍūyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria