Declension table of ?kaṇḍūyitṛ

Deva

NeuterSingularDualPlural
Nominativekaṇḍūyitṛ kaṇḍūyitṛṇī kaṇḍūyitṝṇi
Vocativekaṇḍūyitṛ kaṇḍūyitṛṇī kaṇḍūyitṝṇi
Accusativekaṇḍūyitṛ kaṇḍūyitṛṇī kaṇḍūyitṝṇi
Instrumentalkaṇḍūyitṛṇā kaṇḍūyitṛbhyām kaṇḍūyitṛbhiḥ
Dativekaṇḍūyitṛṇe kaṇḍūyitṛbhyām kaṇḍūyitṛbhyaḥ
Ablativekaṇḍūyitṛṇaḥ kaṇḍūyitṛbhyām kaṇḍūyitṛbhyaḥ
Genitivekaṇḍūyitṛṇaḥ kaṇḍūyitṛṇoḥ kaṇḍūyitṝṇām
Locativekaṇḍūyitṛṇi kaṇḍūyitṛṇoḥ kaṇḍūyitṛṣu

Compound kaṇḍūyitṛ -

Adverb -kaṇḍūyitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria