Declension table of ?kaṇḍūyitṛ

Deva

MasculineSingularDualPlural
Nominativekaṇḍūyitā kaṇḍūyitārau kaṇḍūyitāraḥ
Vocativekaṇḍūyitaḥ kaṇḍūyitārau kaṇḍūyitāraḥ
Accusativekaṇḍūyitāram kaṇḍūyitārau kaṇḍūyitṝn
Instrumentalkaṇḍūyitrā kaṇḍūyitṛbhyām kaṇḍūyitṛbhiḥ
Dativekaṇḍūyitre kaṇḍūyitṛbhyām kaṇḍūyitṛbhyaḥ
Ablativekaṇḍūyituḥ kaṇḍūyitṛbhyām kaṇḍūyitṛbhyaḥ
Genitivekaṇḍūyituḥ kaṇḍūyitroḥ kaṇḍūyitṝṇām
Locativekaṇḍūyitari kaṇḍūyitroḥ kaṇḍūyitṛṣu

Compound kaṇḍūyitṛ -

Adverb -kaṇḍūyitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria