Declension table of ?kaṇḍūyanī

Deva

FeminineSingularDualPlural
Nominativekaṇḍūyanī kaṇḍūyanyau kaṇḍūyanyaḥ
Vocativekaṇḍūyani kaṇḍūyanyau kaṇḍūyanyaḥ
Accusativekaṇḍūyanīm kaṇḍūyanyau kaṇḍūyanīḥ
Instrumentalkaṇḍūyanyā kaṇḍūyanībhyām kaṇḍūyanībhiḥ
Dativekaṇḍūyanyai kaṇḍūyanībhyām kaṇḍūyanībhyaḥ
Ablativekaṇḍūyanyāḥ kaṇḍūyanībhyām kaṇḍūyanībhyaḥ
Genitivekaṇḍūyanyāḥ kaṇḍūyanyoḥ kaṇḍūyanīnām
Locativekaṇḍūyanyām kaṇḍūyanyoḥ kaṇḍūyanīṣu

Compound kaṇḍūyani - kaṇḍūyanī -

Adverb -kaṇḍūyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria