Declension table of ?kaṇḍūyanaka

Deva

MasculineSingularDualPlural
Nominativekaṇḍūyanakaḥ kaṇḍūyanakau kaṇḍūyanakāḥ
Vocativekaṇḍūyanaka kaṇḍūyanakau kaṇḍūyanakāḥ
Accusativekaṇḍūyanakam kaṇḍūyanakau kaṇḍūyanakān
Instrumentalkaṇḍūyanakena kaṇḍūyanakābhyām kaṇḍūyanakaiḥ kaṇḍūyanakebhiḥ
Dativekaṇḍūyanakāya kaṇḍūyanakābhyām kaṇḍūyanakebhyaḥ
Ablativekaṇḍūyanakāt kaṇḍūyanakābhyām kaṇḍūyanakebhyaḥ
Genitivekaṇḍūyanakasya kaṇḍūyanakayoḥ kaṇḍūyanakānām
Locativekaṇḍūyanake kaṇḍūyanakayoḥ kaṇḍūyanakeṣu

Compound kaṇḍūyanaka -

Adverb -kaṇḍūyanakam -kaṇḍūyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria