Declension table of ?kaṇḍūmatā

Deva

FeminineSingularDualPlural
Nominativekaṇḍūmatā kaṇḍūmate kaṇḍūmatāḥ
Vocativekaṇḍūmate kaṇḍūmate kaṇḍūmatāḥ
Accusativekaṇḍūmatām kaṇḍūmate kaṇḍūmatāḥ
Instrumentalkaṇḍūmatayā kaṇḍūmatābhyām kaṇḍūmatābhiḥ
Dativekaṇḍūmatāyai kaṇḍūmatābhyām kaṇḍūmatābhyaḥ
Ablativekaṇḍūmatāyāḥ kaṇḍūmatābhyām kaṇḍūmatābhyaḥ
Genitivekaṇḍūmatāyāḥ kaṇḍūmatayoḥ kaṇḍūmatānām
Locativekaṇḍūmatāyām kaṇḍūmatayoḥ kaṇḍūmatāsu

Adverb -kaṇḍūmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria