Declension table of ?kaṇḍūlā

Deva

FeminineSingularDualPlural
Nominativekaṇḍūlā kaṇḍūle kaṇḍūlāḥ
Vocativekaṇḍūle kaṇḍūle kaṇḍūlāḥ
Accusativekaṇḍūlām kaṇḍūle kaṇḍūlāḥ
Instrumentalkaṇḍūlayā kaṇḍūlābhyām kaṇḍūlābhiḥ
Dativekaṇḍūlāyai kaṇḍūlābhyām kaṇḍūlābhyaḥ
Ablativekaṇḍūlāyāḥ kaṇḍūlābhyām kaṇḍūlābhyaḥ
Genitivekaṇḍūlāyāḥ kaṇḍūlayoḥ kaṇḍūlānām
Locativekaṇḍūlāyām kaṇḍūlayoḥ kaṇḍūlāsu

Adverb -kaṇḍūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria