Declension table of ?kaṇḍūla

Deva

MasculineSingularDualPlural
Nominativekaṇḍūlaḥ kaṇḍūlau kaṇḍūlāḥ
Vocativekaṇḍūla kaṇḍūlau kaṇḍūlāḥ
Accusativekaṇḍūlam kaṇḍūlau kaṇḍūlān
Instrumentalkaṇḍūlena kaṇḍūlābhyām kaṇḍūlaiḥ kaṇḍūlebhiḥ
Dativekaṇḍūlāya kaṇḍūlābhyām kaṇḍūlebhyaḥ
Ablativekaṇḍūlāt kaṇḍūlābhyām kaṇḍūlebhyaḥ
Genitivekaṇḍūlasya kaṇḍūlayoḥ kaṇḍūlānām
Locativekaṇḍūle kaṇḍūlayoḥ kaṇḍūleṣu

Compound kaṇḍūla -

Adverb -kaṇḍūlam -kaṇḍūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria