Declension table of ?kaṇḍūkarī

Deva

FeminineSingularDualPlural
Nominativekaṇḍūkarī kaṇḍūkaryau kaṇḍūkaryaḥ
Vocativekaṇḍūkari kaṇḍūkaryau kaṇḍūkaryaḥ
Accusativekaṇḍūkarīm kaṇḍūkaryau kaṇḍūkarīḥ
Instrumentalkaṇḍūkaryā kaṇḍūkarībhyām kaṇḍūkarībhiḥ
Dativekaṇḍūkaryai kaṇḍūkarībhyām kaṇḍūkarībhyaḥ
Ablativekaṇḍūkaryāḥ kaṇḍūkarībhyām kaṇḍūkarībhyaḥ
Genitivekaṇḍūkaryāḥ kaṇḍūkaryoḥ kaṇḍūkarīṇām
Locativekaṇḍūkaryām kaṇḍūkaryoḥ kaṇḍūkarīṣu

Compound kaṇḍūkari - kaṇḍūkarī -

Adverb -kaṇḍūkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria