Declension table of ?kaṇḍurā

Deva

FeminineSingularDualPlural
Nominativekaṇḍurā kaṇḍure kaṇḍurāḥ
Vocativekaṇḍure kaṇḍure kaṇḍurāḥ
Accusativekaṇḍurām kaṇḍure kaṇḍurāḥ
Instrumentalkaṇḍurayā kaṇḍurābhyām kaṇḍurābhiḥ
Dativekaṇḍurāyai kaṇḍurābhyām kaṇḍurābhyaḥ
Ablativekaṇḍurāyāḥ kaṇḍurābhyām kaṇḍurābhyaḥ
Genitivekaṇḍurāyāḥ kaṇḍurayoḥ kaṇḍurāṇām
Locativekaṇḍurāyām kaṇḍurayoḥ kaṇḍurāsu

Adverb -kaṇḍuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria