Declension table of ?kaṇḍura

Deva

NeuterSingularDualPlural
Nominativekaṇḍuram kaṇḍure kaṇḍurāṇi
Vocativekaṇḍura kaṇḍure kaṇḍurāṇi
Accusativekaṇḍuram kaṇḍure kaṇḍurāṇi
Instrumentalkaṇḍureṇa kaṇḍurābhyām kaṇḍuraiḥ
Dativekaṇḍurāya kaṇḍurābhyām kaṇḍurebhyaḥ
Ablativekaṇḍurāt kaṇḍurābhyām kaṇḍurebhyaḥ
Genitivekaṇḍurasya kaṇḍurayoḥ kaṇḍurāṇām
Locativekaṇḍure kaṇḍurayoḥ kaṇḍureṣu

Compound kaṇḍura -

Adverb -kaṇḍuram -kaṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria