Declension table of ?kaṇḍura

Deva

MasculineSingularDualPlural
Nominativekaṇḍuraḥ kaṇḍurau kaṇḍurāḥ
Vocativekaṇḍura kaṇḍurau kaṇḍurāḥ
Accusativekaṇḍuram kaṇḍurau kaṇḍurān
Instrumentalkaṇḍureṇa kaṇḍurābhyām kaṇḍuraiḥ kaṇḍurebhiḥ
Dativekaṇḍurāya kaṇḍurābhyām kaṇḍurebhyaḥ
Ablativekaṇḍurāt kaṇḍurābhyām kaṇḍurebhyaḥ
Genitivekaṇḍurasya kaṇḍurayoḥ kaṇḍurāṇām
Locativekaṇḍure kaṇḍurayoḥ kaṇḍureṣu

Compound kaṇḍura -

Adverb -kaṇḍuram -kaṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria