Declension table of ?kaṇḍulā

Deva

FeminineSingularDualPlural
Nominativekaṇḍulā kaṇḍule kaṇḍulāḥ
Vocativekaṇḍule kaṇḍule kaṇḍulāḥ
Accusativekaṇḍulām kaṇḍule kaṇḍulāḥ
Instrumentalkaṇḍulayā kaṇḍulābhyām kaṇḍulābhiḥ
Dativekaṇḍulāyai kaṇḍulābhyām kaṇḍulābhyaḥ
Ablativekaṇḍulāyāḥ kaṇḍulābhyām kaṇḍulābhyaḥ
Genitivekaṇḍulāyāḥ kaṇḍulayoḥ kaṇḍulānām
Locativekaṇḍulāyām kaṇḍulayoḥ kaṇḍulāsu

Adverb -kaṇḍulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria