Declension table of ?kaṇḍolī

Deva

FeminineSingularDualPlural
Nominativekaṇḍolī kaṇḍolyau kaṇḍolyaḥ
Vocativekaṇḍoli kaṇḍolyau kaṇḍolyaḥ
Accusativekaṇḍolīm kaṇḍolyau kaṇḍolīḥ
Instrumentalkaṇḍolyā kaṇḍolībhyām kaṇḍolībhiḥ
Dativekaṇḍolyai kaṇḍolībhyām kaṇḍolībhyaḥ
Ablativekaṇḍolyāḥ kaṇḍolībhyām kaṇḍolībhyaḥ
Genitivekaṇḍolyāḥ kaṇḍolyoḥ kaṇḍolīnām
Locativekaṇḍolyām kaṇḍolyoḥ kaṇḍolīṣu

Compound kaṇḍoli - kaṇḍolī -

Adverb -kaṇḍoli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria