Declension table of ?kaṇḍolavīṇā

Deva

FeminineSingularDualPlural
Nominativekaṇḍolavīṇā kaṇḍolavīṇe kaṇḍolavīṇāḥ
Vocativekaṇḍolavīṇe kaṇḍolavīṇe kaṇḍolavīṇāḥ
Accusativekaṇḍolavīṇām kaṇḍolavīṇe kaṇḍolavīṇāḥ
Instrumentalkaṇḍolavīṇayā kaṇḍolavīṇābhyām kaṇḍolavīṇābhiḥ
Dativekaṇḍolavīṇāyai kaṇḍolavīṇābhyām kaṇḍolavīṇābhyaḥ
Ablativekaṇḍolavīṇāyāḥ kaṇḍolavīṇābhyām kaṇḍolavīṇābhyaḥ
Genitivekaṇḍolavīṇāyāḥ kaṇḍolavīṇayoḥ kaṇḍolavīṇānām
Locativekaṇḍolavīṇāyām kaṇḍolavīṇayoḥ kaṇḍolavīṇāsu

Adverb -kaṇḍolavīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria