Declension table of ?kaṇḍoṣa

Deva

MasculineSingularDualPlural
Nominativekaṇḍoṣaḥ kaṇḍoṣau kaṇḍoṣāḥ
Vocativekaṇḍoṣa kaṇḍoṣau kaṇḍoṣāḥ
Accusativekaṇḍoṣam kaṇḍoṣau kaṇḍoṣān
Instrumentalkaṇḍoṣeṇa kaṇḍoṣābhyām kaṇḍoṣaiḥ kaṇḍoṣebhiḥ
Dativekaṇḍoṣāya kaṇḍoṣābhyām kaṇḍoṣebhyaḥ
Ablativekaṇḍoṣāt kaṇḍoṣābhyām kaṇḍoṣebhyaḥ
Genitivekaṇḍoṣasya kaṇḍoṣayoḥ kaṇḍoṣāṇām
Locativekaṇḍoṣe kaṇḍoṣayoḥ kaṇḍoṣeṣu

Compound kaṇḍoṣa -

Adverb -kaṇḍoṣam -kaṇḍoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria