Declension table of ?kaṇḍarīka

Deva

MasculineSingularDualPlural
Nominativekaṇḍarīkaḥ kaṇḍarīkau kaṇḍarīkāḥ
Vocativekaṇḍarīka kaṇḍarīkau kaṇḍarīkāḥ
Accusativekaṇḍarīkam kaṇḍarīkau kaṇḍarīkān
Instrumentalkaṇḍarīkeṇa kaṇḍarīkābhyām kaṇḍarīkaiḥ kaṇḍarīkebhiḥ
Dativekaṇḍarīkāya kaṇḍarīkābhyām kaṇḍarīkebhyaḥ
Ablativekaṇḍarīkāt kaṇḍarīkābhyām kaṇḍarīkebhyaḥ
Genitivekaṇḍarīkasya kaṇḍarīkayoḥ kaṇḍarīkāṇām
Locativekaṇḍarīke kaṇḍarīkayoḥ kaṇḍarīkeṣu

Compound kaṇḍarīka -

Adverb -kaṇḍarīkam -kaṇḍarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria