Declension table of ?kaṇḍa

Deva

NeuterSingularDualPlural
Nominativekaṇḍam kaṇḍe kaṇḍāni
Vocativekaṇḍa kaṇḍe kaṇḍāni
Accusativekaṇḍam kaṇḍe kaṇḍāni
Instrumentalkaṇḍena kaṇḍābhyām kaṇḍaiḥ
Dativekaṇḍāya kaṇḍābhyām kaṇḍebhyaḥ
Ablativekaṇḍāt kaṇḍābhyām kaṇḍebhyaḥ
Genitivekaṇḍasya kaṇḍayoḥ kaṇḍānām
Locativekaṇḍe kaṇḍayoḥ kaṇḍeṣu

Compound kaṇḍa -

Adverb -kaṇḍam -kaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria