Declension table of ?kaṃya

Deva

MasculineSingularDualPlural
Nominativekaṃyaḥ kaṃyau kaṃyāḥ
Vocativekaṃya kaṃyau kaṃyāḥ
Accusativekaṃyam kaṃyau kaṃyān
Instrumentalkaṃyena kaṃyābhyām kaṃyaiḥ kaṃyebhiḥ
Dativekaṃyāya kaṃyābhyām kaṃyebhyaḥ
Ablativekaṃyāt kaṃyābhyām kaṃyebhyaḥ
Genitivekaṃyasya kaṃyayoḥ kaṃyānām
Locativekaṃye kaṃyayoḥ kaṃyeṣu

Compound kaṃya -

Adverb -kaṃyam -kaṃyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria