Declension table of ?kaṃvat

Deva

NeuterSingularDualPlural
Nominativekaṃvat kaṃvantī kaṃvatī kaṃvanti
Vocativekaṃvat kaṃvantī kaṃvatī kaṃvanti
Accusativekaṃvat kaṃvantī kaṃvatī kaṃvanti
Instrumentalkaṃvatā kaṃvadbhyām kaṃvadbhiḥ
Dativekaṃvate kaṃvadbhyām kaṃvadbhyaḥ
Ablativekaṃvataḥ kaṃvadbhyām kaṃvadbhyaḥ
Genitivekaṃvataḥ kaṃvatoḥ kaṃvatām
Locativekaṃvati kaṃvatoḥ kaṃvatsu

Adverb -kaṃvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria