Declension table of ?kaṃva

Deva

MasculineSingularDualPlural
Nominativekaṃvaḥ kaṃvau kaṃvāḥ
Vocativekaṃva kaṃvau kaṃvāḥ
Accusativekaṃvam kaṃvau kaṃvān
Instrumentalkaṃvena kaṃvābhyām kaṃvaiḥ kaṃvebhiḥ
Dativekaṃvāya kaṃvābhyām kaṃvebhyaḥ
Ablativekaṃvāt kaṃvābhyām kaṃvebhyaḥ
Genitivekaṃvasya kaṃvayoḥ kaṃvānām
Locativekaṃve kaṃvayoḥ kaṃveṣu

Compound kaṃva -

Adverb -kaṃvam -kaṃvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria