Declension table of ?kaṃsodbhavā

Deva

FeminineSingularDualPlural
Nominativekaṃsodbhavā kaṃsodbhave kaṃsodbhavāḥ
Vocativekaṃsodbhave kaṃsodbhave kaṃsodbhavāḥ
Accusativekaṃsodbhavām kaṃsodbhave kaṃsodbhavāḥ
Instrumentalkaṃsodbhavayā kaṃsodbhavābhyām kaṃsodbhavābhiḥ
Dativekaṃsodbhavāyai kaṃsodbhavābhyām kaṃsodbhavābhyaḥ
Ablativekaṃsodbhavāyāḥ kaṃsodbhavābhyām kaṃsodbhavābhyaḥ
Genitivekaṃsodbhavāyāḥ kaṃsodbhavayoḥ kaṃsodbhavānām
Locativekaṃsodbhavāyām kaṃsodbhavayoḥ kaṃsodbhavāsu

Adverb -kaṃsodbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria