Declension table of ?kaṃsaśatru

Deva

MasculineSingularDualPlural
Nominativekaṃsaśatruḥ kaṃsaśatrū kaṃsaśatravaḥ
Vocativekaṃsaśatro kaṃsaśatrū kaṃsaśatravaḥ
Accusativekaṃsaśatrum kaṃsaśatrū kaṃsaśatrūn
Instrumentalkaṃsaśatruṇā kaṃsaśatrubhyām kaṃsaśatrubhiḥ
Dativekaṃsaśatrave kaṃsaśatrubhyām kaṃsaśatrubhyaḥ
Ablativekaṃsaśatroḥ kaṃsaśatrubhyām kaṃsaśatrubhyaḥ
Genitivekaṃsaśatroḥ kaṃsaśatrvoḥ kaṃsaśatrūṇām
Locativekaṃsaśatrau kaṃsaśatrvoḥ kaṃsaśatruṣu

Compound kaṃsaśatru -

Adverb -kaṃsaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria