Declension table of ?kaṃsayajña

Deva

MasculineSingularDualPlural
Nominativekaṃsayajñaḥ kaṃsayajñau kaṃsayajñāḥ
Vocativekaṃsayajña kaṃsayajñau kaṃsayajñāḥ
Accusativekaṃsayajñam kaṃsayajñau kaṃsayajñān
Instrumentalkaṃsayajñena kaṃsayajñābhyām kaṃsayajñaiḥ
Dativekaṃsayajñāya kaṃsayajñābhyām kaṃsayajñebhyaḥ
Ablativekaṃsayajñāt kaṃsayajñābhyām kaṃsayajñebhyaḥ
Genitivekaṃsayajñasya kaṃsayajñayoḥ kaṃsayajñānām
Locativekaṃsayajñe kaṃsayajñayoḥ kaṃsayajñeṣu

Compound kaṃsayajña -

Adverb -kaṃsayajñam -kaṃsayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria