Declension table of ?kaṃsavidrāvaṇakarī

Deva

FeminineSingularDualPlural
Nominativekaṃsavidrāvaṇakarī kaṃsavidrāvaṇakaryau kaṃsavidrāvaṇakaryaḥ
Vocativekaṃsavidrāvaṇakari kaṃsavidrāvaṇakaryau kaṃsavidrāvaṇakaryaḥ
Accusativekaṃsavidrāvaṇakarīm kaṃsavidrāvaṇakaryau kaṃsavidrāvaṇakarīḥ
Instrumentalkaṃsavidrāvaṇakaryā kaṃsavidrāvaṇakarībhyām kaṃsavidrāvaṇakarībhiḥ
Dativekaṃsavidrāvaṇakaryai kaṃsavidrāvaṇakarībhyām kaṃsavidrāvaṇakarībhyaḥ
Ablativekaṃsavidrāvaṇakaryāḥ kaṃsavidrāvaṇakarībhyām kaṃsavidrāvaṇakarībhyaḥ
Genitivekaṃsavidrāvaṇakaryāḥ kaṃsavidrāvaṇakaryoḥ kaṃsavidrāvaṇakarīṇām
Locativekaṃsavidrāvaṇakaryām kaṃsavidrāvaṇakaryoḥ kaṃsavidrāvaṇakarīṣu

Compound kaṃsavidrāvaṇakari - kaṃsavidrāvaṇakarī -

Adverb -kaṃsavidrāvaṇakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria