Declension table of ?kaṃsavatī

Deva

FeminineSingularDualPlural
Nominativekaṃsavatī kaṃsavatyau kaṃsavatyaḥ
Vocativekaṃsavati kaṃsavatyau kaṃsavatyaḥ
Accusativekaṃsavatīm kaṃsavatyau kaṃsavatīḥ
Instrumentalkaṃsavatyā kaṃsavatībhyām kaṃsavatībhiḥ
Dativekaṃsavatyai kaṃsavatībhyām kaṃsavatībhyaḥ
Ablativekaṃsavatyāḥ kaṃsavatībhyām kaṃsavatībhyaḥ
Genitivekaṃsavatyāḥ kaṃsavatyoḥ kaṃsavatīnām
Locativekaṃsavatyām kaṃsavatyoḥ kaṃsavatīṣu

Compound kaṃsavati - kaṃsavatī -

Adverb -kaṃsavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria