Declension table of ?kaṃsavaṇij

Deva

MasculineSingularDualPlural
Nominativekaṃsavaṇik kaṃsavaṇijau kaṃsavaṇijaḥ
Vocativekaṃsavaṇik kaṃsavaṇijau kaṃsavaṇijaḥ
Accusativekaṃsavaṇijam kaṃsavaṇijau kaṃsavaṇijaḥ
Instrumentalkaṃsavaṇijā kaṃsavaṇigbhyām kaṃsavaṇigbhiḥ
Dativekaṃsavaṇije kaṃsavaṇigbhyām kaṃsavaṇigbhyaḥ
Ablativekaṃsavaṇijaḥ kaṃsavaṇigbhyām kaṃsavaṇigbhyaḥ
Genitivekaṃsavaṇijaḥ kaṃsavaṇijoḥ kaṃsavaṇijām
Locativekaṃsavaṇiji kaṃsavaṇijoḥ kaṃsavaṇikṣu

Compound kaṃsavaṇik -

Adverb -kaṃsavaṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria