Declension table of ?kaṃsanidhana

Deva

NeuterSingularDualPlural
Nominativekaṃsanidhanam kaṃsanidhane kaṃsanidhanāni
Vocativekaṃsanidhana kaṃsanidhane kaṃsanidhanāni
Accusativekaṃsanidhanam kaṃsanidhane kaṃsanidhanāni
Instrumentalkaṃsanidhanena kaṃsanidhanābhyām kaṃsanidhanaiḥ
Dativekaṃsanidhanāya kaṃsanidhanābhyām kaṃsanidhanebhyaḥ
Ablativekaṃsanidhanāt kaṃsanidhanābhyām kaṃsanidhanebhyaḥ
Genitivekaṃsanidhanasya kaṃsanidhanayoḥ kaṃsanidhanānām
Locativekaṃsanidhane kaṃsanidhanayoḥ kaṃsanidhaneṣu

Compound kaṃsanidhana -

Adverb -kaṃsanidhanam -kaṃsanidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria