Declension table of ?kaṃsakṛṣ

Deva

MasculineSingularDualPlural
Nominativekaṃsakṛṭ kaṃsakṛṣau kaṃsakṛṣaḥ
Vocativekaṃsakṛṭ kaṃsakṛṣau kaṃsakṛṣaḥ
Accusativekaṃsakṛṣam kaṃsakṛṣau kaṃsakṛṣaḥ
Instrumentalkaṃsakṛṣā kaṃsakṛḍbhyām kaṃsakṛḍbhiḥ
Dativekaṃsakṛṣe kaṃsakṛḍbhyām kaṃsakṛḍbhyaḥ
Ablativekaṃsakṛṣaḥ kaṃsakṛḍbhyām kaṃsakṛḍbhyaḥ
Genitivekaṃsakṛṣaḥ kaṃsakṛṣoḥ kaṃsakṛṣām
Locativekaṃsakṛṣi kaṃsakṛṣoḥ kaṃsakṛṭsu

Compound kaṃsakṛṭ -

Adverb -kaṃsakṛṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria