Declension table of ?kaṃsadhvaṃsana

Deva

MasculineSingularDualPlural
Nominativekaṃsadhvaṃsanaḥ kaṃsadhvaṃsanau kaṃsadhvaṃsanāḥ
Vocativekaṃsadhvaṃsana kaṃsadhvaṃsanau kaṃsadhvaṃsanāḥ
Accusativekaṃsadhvaṃsanam kaṃsadhvaṃsanau kaṃsadhvaṃsanān
Instrumentalkaṃsadhvaṃsanena kaṃsadhvaṃsanābhyām kaṃsadhvaṃsanaiḥ kaṃsadhvaṃsanebhiḥ
Dativekaṃsadhvaṃsanāya kaṃsadhvaṃsanābhyām kaṃsadhvaṃsanebhyaḥ
Ablativekaṃsadhvaṃsanāt kaṃsadhvaṃsanābhyām kaṃsadhvaṃsanebhyaḥ
Genitivekaṃsadhvaṃsanasya kaṃsadhvaṃsanayoḥ kaṃsadhvaṃsanānām
Locativekaṃsadhvaṃsane kaṃsadhvaṃsanayoḥ kaṃsadhvaṃsaneṣu

Compound kaṃsadhvaṃsana -

Adverb -kaṃsadhvaṃsanam -kaṃsadhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria