Declension table of ?kaṃsāri

Deva

MasculineSingularDualPlural
Nominativekaṃsāriḥ kaṃsārī kaṃsārayaḥ
Vocativekaṃsāre kaṃsārī kaṃsārayaḥ
Accusativekaṃsārim kaṃsārī kaṃsārīn
Instrumentalkaṃsāriṇā kaṃsāribhyām kaṃsāribhiḥ
Dativekaṃsāraye kaṃsāribhyām kaṃsāribhyaḥ
Ablativekaṃsāreḥ kaṃsāribhyām kaṃsāribhyaḥ
Genitivekaṃsāreḥ kaṃsāryoḥ kaṃsārīṇām
Locativekaṃsārau kaṃsāryoḥ kaṃsāriṣu

Compound kaṃsāri -

Adverb -kaṃsāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria