Declension table of ?kaṃsārāti

Deva

MasculineSingularDualPlural
Nominativekaṃsārātiḥ kaṃsārātī kaṃsārātayaḥ
Vocativekaṃsārāte kaṃsārātī kaṃsārātayaḥ
Accusativekaṃsārātim kaṃsārātī kaṃsārātīn
Instrumentalkaṃsārātinā kaṃsārātibhyām kaṃsārātibhiḥ
Dativekaṃsārātaye kaṃsārātibhyām kaṃsārātibhyaḥ
Ablativekaṃsārāteḥ kaṃsārātibhyām kaṃsārātibhyaḥ
Genitivekaṃsārāteḥ kaṃsārātyoḥ kaṃsārātīnām
Locativekaṃsārātau kaṃsārātyoḥ kaṃsārātiṣu

Compound kaṃsārāti -

Adverb -kaṃsārāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria