Declension table of ?kañjanābha

Deva

MasculineSingularDualPlural
Nominativekañjanābhaḥ kañjanābhau kañjanābhāḥ
Vocativekañjanābha kañjanābhau kañjanābhāḥ
Accusativekañjanābham kañjanābhau kañjanābhān
Instrumentalkañjanābhena kañjanābhābhyām kañjanābhaiḥ
Dativekañjanābhāya kañjanābhābhyām kañjanābhebhyaḥ
Ablativekañjanābhāt kañjanābhābhyām kañjanābhebhyaḥ
Genitivekañjanābhasya kañjanābhayoḥ kañjanābhānām
Locativekañjanābhe kañjanābhayoḥ kañjanābheṣu

Compound kañjanābha -

Adverb -kañjanābham -kañjanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria