Declension table of ?kaḍaṅga

Deva

MasculineSingularDualPlural
Nominativekaḍaṅgaḥ kaḍaṅgau kaḍaṅgāḥ
Vocativekaḍaṅga kaḍaṅgau kaḍaṅgāḥ
Accusativekaḍaṅgam kaḍaṅgau kaḍaṅgān
Instrumentalkaḍaṅgena kaḍaṅgābhyām kaḍaṅgaiḥ kaḍaṅgebhiḥ
Dativekaḍaṅgāya kaḍaṅgābhyām kaḍaṅgebhyaḥ
Ablativekaḍaṅgāt kaḍaṅgābhyām kaḍaṅgebhyaḥ
Genitivekaḍaṅgasya kaḍaṅgayoḥ kaḍaṅgānām
Locativekaḍaṅge kaḍaṅgayoḥ kaḍaṅgeṣu

Compound kaḍaṅga -

Adverb -kaḍaṅgam -kaḍaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria