Declension table of ?kaḍacchaka

Deva

MasculineSingularDualPlural
Nominativekaḍacchakaḥ kaḍacchakau kaḍacchakāḥ
Vocativekaḍacchaka kaḍacchakau kaḍacchakāḥ
Accusativekaḍacchakam kaḍacchakau kaḍacchakān
Instrumentalkaḍacchakena kaḍacchakābhyām kaḍacchakaiḥ kaḍacchakebhiḥ
Dativekaḍacchakāya kaḍacchakābhyām kaḍacchakebhyaḥ
Ablativekaḍacchakāt kaḍacchakābhyām kaḍacchakebhyaḥ
Genitivekaḍacchakasya kaḍacchakayoḥ kaḍacchakānām
Locativekaḍacchake kaḍacchakayoḥ kaḍacchakeṣu

Compound kaḍacchaka -

Adverb -kaḍacchakam -kaḍacchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria