Declension table of ?kaḍārādi

Deva

MasculineSingularDualPlural
Nominativekaḍārādiḥ kaḍārādī kaḍārādayaḥ
Vocativekaḍārāde kaḍārādī kaḍārādayaḥ
Accusativekaḍārādim kaḍārādī kaḍārādīn
Instrumentalkaḍārādinā kaḍārādibhyām kaḍārādibhiḥ
Dativekaḍārādaye kaḍārādibhyām kaḍārādibhyaḥ
Ablativekaḍārādeḥ kaḍārādibhyām kaḍārādibhyaḥ
Genitivekaḍārādeḥ kaḍārādyoḥ kaḍārādīnām
Locativekaḍārādau kaḍārādyoḥ kaḍārādiṣu

Compound kaḍārādi -

Adverb -kaḍārādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria